वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣣व्या꣡मनु꣢꣯ स्फि꣣꣬ग्यं꣢꣯ वावसे꣣ वृ꣢षा꣣ न꣢ दा꣣नो꣡ अ꣢स्य रोषति । म꣢ध्वा꣣ सं꣡पृ꣢क्ताः सार꣣घे꣡ण꣢ धे꣣न꣢व꣣स्तू꣢य꣣मे꣢हि꣣ द्र꣢वा꣣ पि꣡ब꣢ ॥१६०६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति । मध्वा संपृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥१६०६॥

मन्त्र उच्चारण
पद पाठ

स꣣व्या꣡म् । अ꣡नु꣢꣯ । स्फि꣡ग्य꣢꣯म् । वा꣣वसे । वृ꣡षा꣢꣯ । न । दा꣣नः꣢ । अ꣣स्य । रोषति । म꣡ध्वा꣢꣯ । सं꣡पृ꣢꣯क्ताः । सम् । पृ꣣क्ताः । सारघे꣡ण꣢ । धे꣣न꣡वः꣢ । तू꣡य꣢꣯म् । आ । इ꣣हि । द्र꣡व꣢꣯ । पि꣡ब꣢꣯ ॥१६०६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1606 | (कौथोम) 7 » 3 » 17 » 2 | (रानायाणीय) 16 » 4 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा के उपासक को कहते हैं।

पदार्थान्वयभाषाः -

हे परमात्मा के उपासक ! (वृषा) बलवान् तू (सव्याम्) बायीं (स्फिग्यम्) टाँग को आगे करके और दाहिनी टाँग को पीछे करके (वावसे) दौड़ लगाने के लिए खड़ा रह, अर्थात् सदा विक्रमशील रह। (अस्य) ऐसे विक्रमशील तेरी(दानः) कोई भी हिंसक (न रोषति) हिंसा नहीं कर सकेगा। हे उपासक ! (सारघेण मध्वा) मधुमक्खियों से प्राप्त मधु से (संपृक्ताः) संयुक्त (धेनवः) गोदुग्ध आदि तैयार हैं। तू (तूयम्) शीघ्र (एहि) आ, (द्रव) क्रियाशील हो, (पिब) पान कर ॥२॥

भावार्थभाषाः -

जैसे दोड़ की प्रतिस्पर्धा में प्रतिस्पर्धी लोग घुटने पर मुड़ी हुई बायीं टाँग को आगे करके और दाहिनी को पीछे करके आकृति-विशेष में दौड़ने के लिए तैयार खड़े रहते हैं, वैसे ही परमेश्वर का उपासक सदा ही पुरुषार्थ के लिए तैयार रहता है। इसलिए उसके रास्ते में कोई बाधा नहीं डाल सकता, प्रत्युत उसका सभी अभिनन्दन करते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मोपासकमाह।

पदार्थान्वयभाषाः -

हे परमात्मोपासक ! (वृषा) बलवान् त्वम् (सव्याम्) वामाम्(स्फिग्यम्) कटिप्रोथोपलक्षितां पादयष्टिम् (अनु) अन्वाश्रित्य, दक्षिणां च पश्चाद् विधाय (वावसे) तिष्ठ। [वसतेर्लोडर्थे लिटि छान्दसं रूपम्।] कस्याञ्चिद् धावनस्पर्धायां भागग्रहीतॄणामेषा भङ्गिर्भवति। सदैव विक्रमशीलस्तिष्ठेति भावः। (अस्य) एवंविधस्य विक्रमशीलस्य तव (दानः) अखण्डयिता हिंसकः कश्चित्। [दान खण्डने भ्वादिः पचाद्यच्।] (न रोषति) हिंसां कर्तुं न शक्ष्यति [रुष हिंसार्थः, भ्वादिः।] हे उपासक ! (सारघेण मध्वा) मधुमक्षिकाजनितेन मधुना (सम्पृक्ताः) संयुक्ताः (धेनवः) गोदुग्धादयः सज्जिताः सन्ति। [अथाप्यस्यां ताद्धितेन कृत्स्नवन्निगमा भवन्ति ‘गोभिः श्रीणीत मत्सरम्’ (ऋ० ९।४६।४) इति पयसः। निरु० २।५।] (तूयम्) शीघ्रम् (एहि) आगच्छ, (द्रव) धाव, (पिब) आस्वादय ॥२॥

भावार्थभाषाः -

यथा धावनप्रतिस्पर्धायां प्रतिस्पर्द्धिनो जानुन्याकुञ्चितं वामं पादमग्रे कृत्वा दक्षिणं च पश्चात् कृत्वा भङ्गिविशेषेण धावनसन्नद्धास्तिष्ठन्ति तथा परमेश्वरोपासकः सदैव पुरुषार्थाय सज्जस्तिष्ठति। अतस्तन्मार्गे कोऽपि बाधां जनयितुं न शक्नोति,प्रत्युत तस्य सर्वे स्वागतमभिनन्दनं च कुर्वन्ति ॥२॥